वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: पुरुहन्मा छन्द: उष्णिक् स्वर: ऋषभः

सखा॑य॒: क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ । उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥

अंग्रेज़ी लिप्यंतरण

sakhāyaḥ kratum icchata kathā rādhāma śarasya | upastutim bhojaḥ sūrir yo ahrayaḥ ||

पद पाठ

सखा॑यः । क्रतु॑म् । इ॒च्छ॒त॒ । क॒था । रा॒धा॒म॒ । श॒रस्य॑ । उप॑ऽस्तुतिम् । भो॒जः । सू॒रिः । यः । अह्र॑यः ॥ ८.७०.१३

ऋग्वेद » मण्डल:8» सूक्त:70» मन्त्र:13 | अष्टक:6» अध्याय:5» वर्ग:10» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! जिस कारण (त्वम्) तू (ऋतयुः) सत्यप्रिय और सत्यकामी है, अतः (त्वानिदः) नास्तिक, चोर, डाकू आदि दुष्ट की अपेक्षा (नः+नि+तृम्पसि) हमको अतिशय तृप्त करता है। (तुविनृम्ण) हे समस्त धनशाली इन्द्र ! (ऊर्वोः) द्युलोक और पृथिवीलोक के (मध्ये) मध्य हम लोगों को सुख से (वसिष्व) बसा और (दासम्) दुष्ट को (हथैः) हननास्त्र से (नि+शिश्नथः) हनन कर ॥१०॥
भावार्थभाषाः - जिस कारण ईश्वर सत्यप्रिय है, अतः असत्यवादी और उपद्रवियों को दण्ड देता है और सत्यवादियों को दान। अतः हे मनुष्यों ! सत्यप्रिय बनो ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! यतस्त्वम्। ऋतयुः=सत्यकामोऽसि। अतः। त्वानिदः=तव निन्दकात् पुरुषात् सकाशात्। नोऽस्मान्। नि=नितराम्। तृम्पसि=तर्पयसि। स्वनिन्दकान् विनाशयसि अस्मांस्तु पालयसीत्यर्थः। हे तुविनृम्ण=बहुधन ! ऊर्वोः=द्यावापृथिवीरूपयोः जङ्घयोः मध्ये अस्मान्। वसिष्व=सुखेन वासय। दासञ्च। हथैः=हननास्त्रैः। नि+शिश्नथः=दूरी कुरु ॥१०॥